Declension table of ?vāṭṭaka

Deva

NeuterSingularDualPlural
Nominativevāṭṭakam vāṭṭake vāṭṭakāni
Vocativevāṭṭaka vāṭṭake vāṭṭakāni
Accusativevāṭṭakam vāṭṭake vāṭṭakāni
Instrumentalvāṭṭakena vāṭṭakābhyām vāṭṭakaiḥ
Dativevāṭṭakāya vāṭṭakābhyām vāṭṭakebhyaḥ
Ablativevāṭṭakāt vāṭṭakābhyām vāṭṭakebhyaḥ
Genitivevāṭṭakasya vāṭṭakayoḥ vāṭṭakānām
Locativevāṭṭake vāṭṭakayoḥ vāṭṭakeṣu

Compound vāṭṭaka -

Adverb -vāṭṭakam -vāṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria