Declension table of vāṭṭadevaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṭṭadevaḥ | vāṭṭadevau | vāṭṭadevāḥ |
Vocative | vāṭṭadeva | vāṭṭadevau | vāṭṭadevāḥ |
Accusative | vāṭṭadevam | vāṭṭadevau | vāṭṭadevān |
Instrumental | vāṭṭadevena | vāṭṭadevābhyām | vāṭṭadevaiḥ |
Dative | vāṭṭadevāya | vāṭṭadevābhyām | vāṭṭadevebhyaḥ |
Ablative | vāṭṭadevāt | vāṭṭadevābhyām | vāṭṭadevebhyaḥ |
Genitive | vāṭṭadevasya | vāṭṭadevayoḥ | vāṭṭadevānām |
Locative | vāṭṭadeve | vāṭṭadevayoḥ | vāṭṭadeveṣu |