Declension table of ?vāṣṭukā

Deva

FeminineSingularDualPlural
Nominativevāṣṭukā vāṣṭuke vāṣṭukāḥ
Vocativevāṣṭuke vāṣṭuke vāṣṭukāḥ
Accusativevāṣṭukām vāṣṭuke vāṣṭukāḥ
Instrumentalvāṣṭukayā vāṣṭukābhyām vāṣṭukābhiḥ
Dativevāṣṭukāyai vāṣṭukābhyām vāṣṭukābhyaḥ
Ablativevāṣṭukāyāḥ vāṣṭukābhyām vāṣṭukābhyaḥ
Genitivevāṣṭukāyāḥ vāṣṭukayoḥ vāṣṭukānām
Locativevāṣṭukāyām vāṣṭukayoḥ vāṣṭukāsu

Adverb -vāṣṭukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria