Declension table of vāṇyovidaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṇyovidaḥ | vāṇyovidau | vāṇyovidāḥ |
Vocative | vāṇyovida | vāṇyovidau | vāṇyovidāḥ |
Accusative | vāṇyovidam | vāṇyovidau | vāṇyovidān |
Instrumental | vāṇyovidena | vāṇyovidābhyām | vāṇyovidaiḥ |
Dative | vāṇyovidāya | vāṇyovidābhyām | vāṇyovidebhyaḥ |
Ablative | vāṇyovidāt | vāṇyovidābhyām | vāṇyovidebhyaḥ |
Genitive | vāṇyovidasya | vāṇyovidayoḥ | vāṇyovidānām |
Locative | vāṇyovide | vāṇyovidayoḥ | vāṇyovideṣu |