Declension table of ?vāṇitā

Deva

FeminineSingularDualPlural
Nominativevāṇitā vāṇite vāṇitāḥ
Vocativevāṇite vāṇite vāṇitāḥ
Accusativevāṇitām vāṇite vāṇitāḥ
Instrumentalvāṇitayā vāṇitābhyām vāṇitābhiḥ
Dativevāṇitāyai vāṇitābhyām vāṇitābhyaḥ
Ablativevāṇitāyāḥ vāṇitābhyām vāṇitābhyaḥ
Genitivevāṇitāyāḥ vāṇitayoḥ vāṇitānām
Locativevāṇitāyām vāṇitayoḥ vāṇitāsu

Adverb -vāṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria