Declension table of ?vāṇin

Deva

NeuterSingularDualPlural
Nominativevāṇi vāṇinī vāṇīni
Vocativevāṇin vāṇi vāṇinī vāṇīni
Accusativevāṇi vāṇinī vāṇīni
Instrumentalvāṇinā vāṇibhyām vāṇibhiḥ
Dativevāṇine vāṇibhyām vāṇibhyaḥ
Ablativevāṇinaḥ vāṇibhyām vāṇibhyaḥ
Genitivevāṇinaḥ vāṇinoḥ vāṇinām
Locativevāṇini vāṇinoḥ vāṇiṣu

Compound vāṇi -

Adverb -vāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria