Declension table of vāṇinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṇī | vāṇinau | vāṇinaḥ |
Vocative | vāṇin | vāṇinau | vāṇinaḥ |
Accusative | vāṇinam | vāṇinau | vāṇinaḥ |
Instrumental | vāṇinā | vāṇibhyām | vāṇibhiḥ |
Dative | vāṇine | vāṇibhyām | vāṇibhyaḥ |
Ablative | vāṇinaḥ | vāṇibhyām | vāṇibhyaḥ |
Genitive | vāṇinaḥ | vāṇinoḥ | vāṇinām |
Locative | vāṇini | vāṇinoḥ | vāṇiṣu |