Declension table of vāṇijyaka

Deva

MasculineSingularDualPlural
Nominativevāṇijyakaḥ vāṇijyakau vāṇijyakāḥ
Vocativevāṇijyaka vāṇijyakau vāṇijyakāḥ
Accusativevāṇijyakam vāṇijyakau vāṇijyakān
Instrumentalvāṇijyakena vāṇijyakābhyām vāṇijyakaiḥ vāṇijyakebhiḥ
Dativevāṇijyakāya vāṇijyakābhyām vāṇijyakebhyaḥ
Ablativevāṇijyakāt vāṇijyakābhyām vāṇijyakebhyaḥ
Genitivevāṇijyakasya vāṇijyakayoḥ vāṇijyakānām
Locativevāṇijyake vāṇijyakayoḥ vāṇijyakeṣu

Compound vāṇijyaka -

Adverb -vāṇijyakam -vāṇijyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria