Declension table of vāṇijyā

Deva

FeminineSingularDualPlural
Nominativevāṇijyā vāṇijye vāṇijyāḥ
Vocativevāṇijye vāṇijye vāṇijyāḥ
Accusativevāṇijyām vāṇijye vāṇijyāḥ
Instrumentalvāṇijyayā vāṇijyābhyām vāṇijyābhiḥ
Dativevāṇijyāyai vāṇijyābhyām vāṇijyābhyaḥ
Ablativevāṇijyāyāḥ vāṇijyābhyām vāṇijyābhyaḥ
Genitivevāṇijyāyāḥ vāṇijyayoḥ vāṇijyānām
Locativevāṇijyāyām vāṇijyayoḥ vāṇijyāsu

Adverb -vāṇijyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria