Declension table of vāṇijakavidhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṇijakavidhā | vāṇijakavidhe | vāṇijakavidhāḥ |
Vocative | vāṇijakavidhe | vāṇijakavidhe | vāṇijakavidhāḥ |
Accusative | vāṇijakavidhām | vāṇijakavidhe | vāṇijakavidhāḥ |
Instrumental | vāṇijakavidhayā | vāṇijakavidhābhyām | vāṇijakavidhābhiḥ |
Dative | vāṇijakavidhāyai | vāṇijakavidhābhyām | vāṇijakavidhābhyaḥ |
Ablative | vāṇijakavidhāyāḥ | vāṇijakavidhābhyām | vāṇijakavidhābhyaḥ |
Genitive | vāṇijakavidhāyāḥ | vāṇijakavidhayoḥ | vāṇijakavidhānām |
Locative | vāṇijakavidhāyām | vāṇijakavidhayoḥ | vāṇijakavidhāsu |