Declension table of ?vāṇijakavidhā

Deva

FeminineSingularDualPlural
Nominativevāṇijakavidhā vāṇijakavidhe vāṇijakavidhāḥ
Vocativevāṇijakavidhe vāṇijakavidhe vāṇijakavidhāḥ
Accusativevāṇijakavidhām vāṇijakavidhe vāṇijakavidhāḥ
Instrumentalvāṇijakavidhayā vāṇijakavidhābhyām vāṇijakavidhābhiḥ
Dativevāṇijakavidhāyai vāṇijakavidhābhyām vāṇijakavidhābhyaḥ
Ablativevāṇijakavidhāyāḥ vāṇijakavidhābhyām vāṇijakavidhābhyaḥ
Genitivevāṇijakavidhāyāḥ vāṇijakavidhayoḥ vāṇijakavidhānām
Locativevāṇijakavidhāyām vāṇijakavidhayoḥ vāṇijakavidhāsu

Adverb -vāṇijakavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria