Declension table of vāṇijaka

Deva

MasculineSingularDualPlural
Nominativevāṇijakaḥ vāṇijakau vāṇijakāḥ
Vocativevāṇijaka vāṇijakau vāṇijakāḥ
Accusativevāṇijakam vāṇijakau vāṇijakān
Instrumentalvāṇijakena vāṇijakābhyām vāṇijakaiḥ vāṇijakebhiḥ
Dativevāṇijakāya vāṇijakābhyām vāṇijakebhyaḥ
Ablativevāṇijakāt vāṇijakābhyām vāṇijakebhyaḥ
Genitivevāṇijakasya vāṇijakayoḥ vāṇijakānām
Locativevāṇijake vāṇijakayoḥ vāṇijakeṣu

Compound vāṇijaka -

Adverb -vāṇijakam -vāṇijakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria