Declension table of vāṇija

Deva

MasculineSingularDualPlural
Nominativevāṇijaḥ vāṇijau vāṇijāḥ
Vocativevāṇija vāṇijau vāṇijāḥ
Accusativevāṇijam vāṇijau vāṇijān
Instrumentalvāṇijena vāṇijābhyām vāṇijaiḥ
Dativevāṇijāya vāṇijābhyām vāṇijebhyaḥ
Ablativevāṇijāt vāṇijābhyām vāṇijebhyaḥ
Genitivevāṇijasya vāṇijayoḥ vāṇijānām
Locativevāṇije vāṇijayoḥ vāṇijeṣu

Compound vāṇija -

Adverb -vāṇijam -vāṇijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria