Declension table of vāṇīvādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṇīvādaḥ | vāṇīvādau | vāṇīvādāḥ |
Vocative | vāṇīvāda | vāṇīvādau | vāṇīvādāḥ |
Accusative | vāṇīvādam | vāṇīvādau | vāṇīvādān |
Instrumental | vāṇīvādena | vāṇīvādābhyām | vāṇīvādaiḥ |
Dative | vāṇīvādāya | vāṇīvādābhyām | vāṇīvādebhyaḥ |
Ablative | vāṇīvādāt | vāṇīvādābhyām | vāṇīvādebhyaḥ |
Genitive | vāṇīvādasya | vāṇīvādayoḥ | vāṇīvādānām |
Locative | vāṇīvāde | vāṇīvādayoḥ | vāṇīvādeṣu |