Declension table of ?vāṇīpūrvapakṣa

Deva

MasculineSingularDualPlural
Nominativevāṇīpūrvapakṣaḥ vāṇīpūrvapakṣau vāṇīpūrvapakṣāḥ
Vocativevāṇīpūrvapakṣa vāṇīpūrvapakṣau vāṇīpūrvapakṣāḥ
Accusativevāṇīpūrvapakṣam vāṇīpūrvapakṣau vāṇīpūrvapakṣān
Instrumentalvāṇīpūrvapakṣeṇa vāṇīpūrvapakṣābhyām vāṇīpūrvapakṣaiḥ vāṇīpūrvapakṣebhiḥ
Dativevāṇīpūrvapakṣāya vāṇīpūrvapakṣābhyām vāṇīpūrvapakṣebhyaḥ
Ablativevāṇīpūrvapakṣāt vāṇīpūrvapakṣābhyām vāṇīpūrvapakṣebhyaḥ
Genitivevāṇīpūrvapakṣasya vāṇīpūrvapakṣayoḥ vāṇīpūrvapakṣāṇām
Locativevāṇīpūrvapakṣe vāṇīpūrvapakṣayoḥ vāṇīpūrvapakṣeṣu

Compound vāṇīpūrvapakṣa -

Adverb -vāṇīpūrvapakṣam -vāṇīpūrvapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria