Declension table of ?vāṇi

Deva

FeminineSingularDualPlural
Nominativevāṇiḥ vāṇī vāṇayaḥ
Vocativevāṇe vāṇī vāṇayaḥ
Accusativevāṇim vāṇī vāṇīḥ
Instrumentalvāṇyā vāṇibhyām vāṇibhiḥ
Dativevāṇyai vāṇaye vāṇibhyām vāṇibhyaḥ
Ablativevāṇyāḥ vāṇeḥ vāṇibhyām vāṇibhyaḥ
Genitivevāṇyāḥ vāṇeḥ vāṇyoḥ vāṇīnām
Locativevāṇyām vāṇau vāṇyoḥ vāṇiṣu

Compound vāṇi -

Adverb -vāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria