Declension table of vāṇaśabdaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṇaśabdaḥ | vāṇaśabdau | vāṇaśabdāḥ |
Vocative | vāṇaśabda | vāṇaśabdau | vāṇaśabdāḥ |
Accusative | vāṇaśabdam | vāṇaśabdau | vāṇaśabdān |
Instrumental | vāṇaśabdena | vāṇaśabdābhyām | vāṇaśabdaiḥ |
Dative | vāṇaśabdāya | vāṇaśabdābhyām | vāṇaśabdebhyaḥ |
Ablative | vāṇaśabdāt | vāṇaśabdābhyām | vāṇaśabdebhyaḥ |
Genitive | vāṇaśabdasya | vāṇaśabdayoḥ | vāṇaśabdānām |
Locative | vāṇaśabde | vāṇaśabdayoḥ | vāṇaśabdeṣu |