Declension table of vāṇaśālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṇaśālaḥ | vāṇaśālau | vāṇaśālāḥ |
Vocative | vāṇaśāla | vāṇaśālau | vāṇaśālāḥ |
Accusative | vāṇaśālam | vāṇaśālau | vāṇaśālān |
Instrumental | vāṇaśālena | vāṇaśālābhyām | vāṇaśālaiḥ |
Dative | vāṇaśālāya | vāṇaśālābhyām | vāṇaśālebhyaḥ |
Ablative | vāṇaśālāt | vāṇaśālābhyām | vāṇaśālebhyaḥ |
Genitive | vāṇaśālasya | vāṇaśālayoḥ | vāṇaśālānām |
Locative | vāṇaśāle | vāṇaśālayoḥ | vāṇaśāleṣu |