Declension table of ?vāṇavatā

Deva

FeminineSingularDualPlural
Nominativevāṇavatā vāṇavate vāṇavatāḥ
Vocativevāṇavate vāṇavate vāṇavatāḥ
Accusativevāṇavatām vāṇavate vāṇavatāḥ
Instrumentalvāṇavatayā vāṇavatābhyām vāṇavatābhiḥ
Dativevāṇavatāyai vāṇavatābhyām vāṇavatābhyaḥ
Ablativevāṇavatāyāḥ vāṇavatābhyām vāṇavatābhyaḥ
Genitivevāṇavatāyāḥ vāṇavatayoḥ vāṇavatānām
Locativevāṇavatāyām vāṇavatayoḥ vāṇavatāsu

Adverb -vāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria