Declension table of vāṇavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṇavat | vāṇavantī vāṇavatī | vāṇavanti |
Vocative | vāṇavat | vāṇavantī vāṇavatī | vāṇavanti |
Accusative | vāṇavat | vāṇavantī vāṇavatī | vāṇavanti |
Instrumental | vāṇavatā | vāṇavadbhyām | vāṇavadbhiḥ |
Dative | vāṇavate | vāṇavadbhyām | vāṇavadbhyaḥ |
Ablative | vāṇavataḥ | vāṇavadbhyām | vāṇavadbhyaḥ |
Genitive | vāṇavataḥ | vāṇavatoḥ | vāṇavatām |
Locative | vāṇavati | vāṇavatoḥ | vāṇavatsu |