Declension table of vāṇakiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṇakiḥ | vāṇakī | vāṇakayaḥ |
Vocative | vāṇake | vāṇakī | vāṇakayaḥ |
Accusative | vāṇakim | vāṇakī | vāṇakīn |
Instrumental | vāṇakinā | vāṇakibhyām | vāṇakibhiḥ |
Dative | vāṇakaye | vāṇakibhyām | vāṇakibhyaḥ |
Ablative | vāṇakeḥ | vāṇakibhyām | vāṇakibhyaḥ |
Genitive | vāṇakeḥ | vāṇakyoḥ | vāṇakīnām |
Locative | vāṇakau | vāṇakyoḥ | vāṇakiṣu |