Declension table of vāṇārasīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṇārasī | vāṇārasyau | vāṇārasyaḥ |
Vocative | vāṇārasi | vāṇārasyau | vāṇārasyaḥ |
Accusative | vāṇārasīm | vāṇārasyau | vāṇārasīḥ |
Instrumental | vāṇārasyā | vāṇārasībhyām | vāṇārasībhiḥ |
Dative | vāṇārasyai | vāṇārasībhyām | vāṇārasībhyaḥ |
Ablative | vāṇārasyāḥ | vāṇārasībhyām | vāṇārasībhyaḥ |
Genitive | vāṇārasyāḥ | vāṇārasyoḥ | vāṇārasīnām |
Locative | vāṇārasyām | vāṇārasyoḥ | vāṇārasīṣu |