Declension table of ?vāṇārasī

Deva

FeminineSingularDualPlural
Nominativevāṇārasī vāṇārasyau vāṇārasyaḥ
Vocativevāṇārasi vāṇārasyau vāṇārasyaḥ
Accusativevāṇārasīm vāṇārasyau vāṇārasīḥ
Instrumentalvāṇārasyā vāṇārasībhyām vāṇārasībhiḥ
Dativevāṇārasyai vāṇārasībhyām vāṇārasībhyaḥ
Ablativevāṇārasyāḥ vāṇārasībhyām vāṇārasībhyaḥ
Genitivevāṇārasyāḥ vāṇārasyoḥ vāṇārasīnām
Locativevāṇārasyām vāṇārasyoḥ vāṇārasīṣu

Compound vāṇārasi - vāṇārasī -

Adverb -vāṇārasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria