Declension table of ?vāṃśikā

Deva

FeminineSingularDualPlural
Nominativevāṃśikā vāṃśike vāṃśikāḥ
Vocativevāṃśike vāṃśike vāṃśikāḥ
Accusativevāṃśikām vāṃśike vāṃśikāḥ
Instrumentalvāṃśikayā vāṃśikābhyām vāṃśikābhiḥ
Dativevāṃśikāyai vāṃśikābhyām vāṃśikābhyaḥ
Ablativevāṃśikāyāḥ vāṃśikābhyām vāṃśikābhyaḥ
Genitivevāṃśikāyāḥ vāṃśikayoḥ vāṃśikānām
Locativevāṃśikāyām vāṃśikayoḥ vāṃśikāsu

Adverb -vāṃśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria