Declension table of ?vāṃśika

Deva

NeuterSingularDualPlural
Nominativevāṃśikam vāṃśike vāṃśikāni
Vocativevāṃśika vāṃśike vāṃśikāni
Accusativevāṃśikam vāṃśike vāṃśikāni
Instrumentalvāṃśikena vāṃśikābhyām vāṃśikaiḥ
Dativevāṃśikāya vāṃśikābhyām vāṃśikebhyaḥ
Ablativevāṃśikāt vāṃśikābhyām vāṃśikebhyaḥ
Genitivevāṃśikasya vāṃśikayoḥ vāṃśikānām
Locativevāṃśike vāṃśikayoḥ vāṃśikeṣu

Compound vāṃśika -

Adverb -vāṃśikam -vāṃśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria