Declension table of ?vāṃśakaṭhinikā

Deva

FeminineSingularDualPlural
Nominativevāṃśakaṭhinikā vāṃśakaṭhinike vāṃśakaṭhinikāḥ
Vocativevāṃśakaṭhinike vāṃśakaṭhinike vāṃśakaṭhinikāḥ
Accusativevāṃśakaṭhinikām vāṃśakaṭhinike vāṃśakaṭhinikāḥ
Instrumentalvāṃśakaṭhinikayā vāṃśakaṭhinikābhyām vāṃśakaṭhinikābhiḥ
Dativevāṃśakaṭhinikāyai vāṃśakaṭhinikābhyām vāṃśakaṭhinikābhyaḥ
Ablativevāṃśakaṭhinikāyāḥ vāṃśakaṭhinikābhyām vāṃśakaṭhinikābhyaḥ
Genitivevāṃśakaṭhinikāyāḥ vāṃśakaṭhinikayoḥ vāṃśakaṭhinikānām
Locativevāṃśakaṭhinikāyām vāṃśakaṭhinikayoḥ vāṃśakaṭhinikāsu

Adverb -vāṃśakaṭhinikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria