Declension table of ?vāṃśabhārikā

Deva

FeminineSingularDualPlural
Nominativevāṃśabhārikā vāṃśabhārike vāṃśabhārikāḥ
Vocativevāṃśabhārike vāṃśabhārike vāṃśabhārikāḥ
Accusativevāṃśabhārikām vāṃśabhārike vāṃśabhārikāḥ
Instrumentalvāṃśabhārikayā vāṃśabhārikābhyām vāṃśabhārikābhiḥ
Dativevāṃśabhārikāyai vāṃśabhārikābhyām vāṃśabhārikābhyaḥ
Ablativevāṃśabhārikāyāḥ vāṃśabhārikābhyām vāṃśabhārikābhyaḥ
Genitivevāṃśabhārikāyāḥ vāṃśabhārikayoḥ vāṃśabhārikāṇām
Locativevāṃśabhārikāyām vāṃśabhārikayoḥ vāṃśabhārikāsu

Adverb -vāṃśabhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria