Declension table of ?vāṃśabhārika

Deva

NeuterSingularDualPlural
Nominativevāṃśabhārikam vāṃśabhārike vāṃśabhārikāṇi
Vocativevāṃśabhārika vāṃśabhārike vāṃśabhārikāṇi
Accusativevāṃśabhārikam vāṃśabhārike vāṃśabhārikāṇi
Instrumentalvāṃśabhārikeṇa vāṃśabhārikābhyām vāṃśabhārikaiḥ
Dativevāṃśabhārikāya vāṃśabhārikābhyām vāṃśabhārikebhyaḥ
Ablativevāṃśabhārikāt vāṃśabhārikābhyām vāṃśabhārikebhyaḥ
Genitivevāṃśabhārikasya vāṃśabhārikayoḥ vāṃśabhārikāṇām
Locativevāṃśabhārike vāṃśabhārikayoḥ vāṃśabhārikeṣu

Compound vāṃśabhārika -

Adverb -vāṃśabhārikam -vāṃśabhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria