Declension table of vāṃśa

Deva

NeuterSingularDualPlural
Nominativevāṃśam vāṃśe vāṃśāni
Vocativevāṃśa vāṃśe vāṃśāni
Accusativevāṃśam vāṃśe vāṃśāni
Instrumentalvāṃśena vāṃśābhyām vāṃśaiḥ
Dativevāṃśāya vāṃśābhyām vāṃśebhyaḥ
Ablativevāṃśāt vāṃśābhyām vāṃśebhyaḥ
Genitivevāṃśasya vāṃśayoḥ vāṃśānām
Locativevāṃśe vāṃśayoḥ vāṃśeṣu

Compound vāṃśa -

Adverb -vāṃśam -vāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria