Declension table of vāṃśa

Deva

MasculineSingularDualPlural
Nominativevāṃśaḥ vāṃśau vāṃśāḥ
Vocativevāṃśa vāṃśau vāṃśāḥ
Accusativevāṃśam vāṃśau vāṃśān
Instrumentalvāṃśena vāṃśābhyām vāṃśaiḥ vāṃśebhiḥ
Dativevāṃśāya vāṃśābhyām vāṃśebhyaḥ
Ablativevāṃśāt vāṃśābhyām vāṃśebhyaḥ
Genitivevāṃśasya vāṃśayoḥ vāṃśānām
Locativevāṃśe vāṃśayoḥ vāṃśeṣu

Compound vāṃśa -

Adverb -vāṃśam -vāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria