Declension table of ?vāḥsthā

Deva

FeminineSingularDualPlural
Nominativevāḥsthā vāḥsthe vāḥsthāḥ
Vocativevāḥsthe vāḥsthe vāḥsthāḥ
Accusativevāḥsthām vāḥsthe vāḥsthāḥ
Instrumentalvāḥsthayā vāḥsthābhyām vāḥsthābhiḥ
Dativevāḥsthāyai vāḥsthābhyām vāḥsthābhyaḥ
Ablativevāḥsthāyāḥ vāḥsthābhyām vāḥsthābhyaḥ
Genitivevāḥsthāyāḥ vāḥsthayoḥ vāḥsthānām
Locativevāḥsthāyām vāḥsthayoḥ vāḥsthāsu

Adverb -vāḥstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria