Declension table of ?vāḥstha

Deva

NeuterSingularDualPlural
Nominativevāḥstham vāḥsthe vāḥsthāni
Vocativevāḥstha vāḥsthe vāḥsthāni
Accusativevāḥstham vāḥsthe vāḥsthāni
Instrumentalvāḥsthena vāḥsthābhyām vāḥsthaiḥ
Dativevāḥsthāya vāḥsthābhyām vāḥsthebhyaḥ
Ablativevāḥsthāt vāḥsthābhyām vāḥsthebhyaḥ
Genitivevāḥsthasya vāḥsthayoḥ vāḥsthānām
Locativevāḥsthe vāḥsthayoḥ vāḥstheṣu

Compound vāḥstha -

Adverb -vāḥstham -vāḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria