Declension table of ?vāḥsadana

Deva

NeuterSingularDualPlural
Nominativevāḥsadanam vāḥsadane vāḥsadanāni
Vocativevāḥsadana vāḥsadane vāḥsadanāni
Accusativevāḥsadanam vāḥsadane vāḥsadanāni
Instrumentalvāḥsadanena vāḥsadanābhyām vāḥsadanaiḥ
Dativevāḥsadanāya vāḥsadanābhyām vāḥsadanebhyaḥ
Ablativevāḥsadanāt vāḥsadanābhyām vāḥsadanebhyaḥ
Genitivevāḥsadanasya vāḥsadanayoḥ vāḥsadanānām
Locativevāḥsadane vāḥsadanayoḥ vāḥsadaneṣu

Compound vāḥsadana -

Adverb -vāḥsadanam -vāḥsadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria