Declension table of ?vāḥkiṭi

Deva

MasculineSingularDualPlural
Nominativevāḥkiṭiḥ vāḥkiṭī vāḥkiṭayaḥ
Vocativevāḥkiṭe vāḥkiṭī vāḥkiṭayaḥ
Accusativevāḥkiṭim vāḥkiṭī vāḥkiṭīn
Instrumentalvāḥkiṭinā vāḥkiṭibhyām vāḥkiṭibhiḥ
Dativevāḥkiṭaye vāḥkiṭibhyām vāḥkiṭibhyaḥ
Ablativevāḥkiṭeḥ vāḥkiṭibhyām vāḥkiṭibhyaḥ
Genitivevāḥkiṭeḥ vāḥkiṭyoḥ vāḥkiṭīnām
Locativevāḥkiṭau vāḥkiṭyoḥ vāḥkiṭiṣu

Compound vāḥkiṭi -

Adverb -vāḥkiṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria