Declension table of ?vāḍabya

Deva

NeuterSingularDualPlural
Nominativevāḍabyam vāḍabye vāḍabyāni
Vocativevāḍabya vāḍabye vāḍabyāni
Accusativevāḍabyam vāḍabye vāḍabyāni
Instrumentalvāḍabyena vāḍabyābhyām vāḍabyaiḥ
Dativevāḍabyāya vāḍabyābhyām vāḍabyebhyaḥ
Ablativevāḍabyāt vāḍabyābhyām vāḍabyebhyaḥ
Genitivevāḍabyasya vāḍabyayoḥ vāḍabyānām
Locativevāḍabye vāḍabyayoḥ vāḍabyeṣu

Compound vāḍabya -

Adverb -vāḍabyam -vāḍabyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria