Declension table of vāḍabīya

Deva

MasculineSingularDualPlural
Nominativevāḍabīyaḥ vāḍabīyau vāḍabīyāḥ
Vocativevāḍabīya vāḍabīyau vāḍabīyāḥ
Accusativevāḍabīyam vāḍabīyau vāḍabīyān
Instrumentalvāḍabīyena vāḍabīyābhyām vāḍabīyaiḥ
Dativevāḍabīyāya vāḍabīyābhyām vāḍabīyebhyaḥ
Ablativevāḍabīyāt vāḍabīyābhyām vāḍabīyebhyaḥ
Genitivevāḍabīyasya vāḍabīyayoḥ vāḍabīyānām
Locativevāḍabīye vāḍabīyayoḥ vāḍabīyeṣu

Compound vāḍabīya -

Adverb -vāḍabīyam -vāḍabīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria