Declension table of vāḍabhīkāryaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāḍabhīkāryaḥ | vāḍabhīkāryau | vāḍabhīkāryāḥ |
Vocative | vāḍabhīkārya | vāḍabhīkāryau | vāḍabhīkāryāḥ |
Accusative | vāḍabhīkāryam | vāḍabhīkāryau | vāḍabhīkāryān |
Instrumental | vāḍabhīkāryeṇa | vāḍabhīkāryābhyām | vāḍabhīkāryaiḥ |
Dative | vāḍabhīkāryāya | vāḍabhīkāryābhyām | vāḍabhīkāryebhyaḥ |
Ablative | vāḍabhīkāryāt | vāḍabhīkāryābhyām | vāḍabhīkāryebhyaḥ |
Genitive | vāḍabhīkāryasya | vāḍabhīkāryayoḥ | vāḍabhīkāryāṇām |
Locative | vāḍabhīkārye | vāḍabhīkāryayoḥ | vāḍabhīkāryeṣu |