Declension table of vāḍabhīkārya

Deva

MasculineSingularDualPlural
Nominativevāḍabhīkāryaḥ vāḍabhīkāryau vāḍabhīkāryāḥ
Vocativevāḍabhīkārya vāḍabhīkāryau vāḍabhīkāryāḥ
Accusativevāḍabhīkāryam vāḍabhīkāryau vāḍabhīkāryān
Instrumentalvāḍabhīkāryeṇa vāḍabhīkāryābhyām vāḍabhīkāryaiḥ
Dativevāḍabhīkāryāya vāḍabhīkāryābhyām vāḍabhīkāryebhyaḥ
Ablativevāḍabhīkāryāt vāḍabhīkāryābhyām vāḍabhīkāryebhyaḥ
Genitivevāḍabhīkāryasya vāḍabhīkāryayoḥ vāḍabhīkāryāṇām
Locativevāḍabhīkārye vāḍabhīkāryayoḥ vāḍabhīkāryeṣu

Compound vāḍabhīkārya -

Adverb -vāḍabhīkāryam -vāḍabhīkāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria