Declension table of ?vāḍabakarṣīya

Deva

NeuterSingularDualPlural
Nominativevāḍabakarṣīyam vāḍabakarṣīye vāḍabakarṣīyāṇi
Vocativevāḍabakarṣīya vāḍabakarṣīye vāḍabakarṣīyāṇi
Accusativevāḍabakarṣīyam vāḍabakarṣīye vāḍabakarṣīyāṇi
Instrumentalvāḍabakarṣīyeṇa vāḍabakarṣīyābhyām vāḍabakarṣīyaiḥ
Dativevāḍabakarṣīyāya vāḍabakarṣīyābhyām vāḍabakarṣīyebhyaḥ
Ablativevāḍabakarṣīyāt vāḍabakarṣīyābhyām vāḍabakarṣīyebhyaḥ
Genitivevāḍabakarṣīyasya vāḍabakarṣīyayoḥ vāḍabakarṣīyāṇām
Locativevāḍabakarṣīye vāḍabakarṣīyayoḥ vāḍabakarṣīyeṣu

Compound vāḍabakarṣīya -

Adverb -vāḍabakarṣīyam -vāḍabakarṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria