Declension table of vāḍabānalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāḍabānalaḥ | vāḍabānalau | vāḍabānalāḥ |
Vocative | vāḍabānala | vāḍabānalau | vāḍabānalāḥ |
Accusative | vāḍabānalam | vāḍabānalau | vāḍabānalān |
Instrumental | vāḍabānalena | vāḍabānalābhyām | vāḍabānalaiḥ |
Dative | vāḍabānalāya | vāḍabānalābhyām | vāḍabānalebhyaḥ |
Ablative | vāḍabānalāt | vāḍabānalābhyām | vāḍabānalebhyaḥ |
Genitive | vāḍabānalasya | vāḍabānalayoḥ | vāḍabānalānām |
Locative | vāḍabānale | vāḍabānalayoḥ | vāḍabānaleṣu |