Declension table of ?vāḍabānala

Deva

MasculineSingularDualPlural
Nominativevāḍabānalaḥ vāḍabānalau vāḍabānalāḥ
Vocativevāḍabānala vāḍabānalau vāḍabānalāḥ
Accusativevāḍabānalam vāḍabānalau vāḍabānalān
Instrumentalvāḍabānalena vāḍabānalābhyām vāḍabānalaiḥ vāḍabānalebhiḥ
Dativevāḍabānalāya vāḍabānalābhyām vāḍabānalebhyaḥ
Ablativevāḍabānalāt vāḍabānalābhyām vāḍabānalebhyaḥ
Genitivevāḍabānalasya vāḍabānalayoḥ vāḍabānalānām
Locativevāḍabānale vāḍabānalayoḥ vāḍabānaleṣu

Compound vāḍabānala -

Adverb -vāḍabānalam -vāḍabānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria