Declension table of vāḍabāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāḍabā | vāḍabe | vāḍabāḥ |
Vocative | vāḍabe | vāḍabe | vāḍabāḥ |
Accusative | vāḍabām | vāḍabe | vāḍabāḥ |
Instrumental | vāḍabayā | vāḍabābhyām | vāḍabābhiḥ |
Dative | vāḍabāyai | vāḍabābhyām | vāḍabābhyaḥ |
Ablative | vāḍabāyāḥ | vāḍabābhyām | vāḍabābhyaḥ |
Genitive | vāḍabāyāḥ | vāḍabayoḥ | vāḍabānām |
Locative | vāḍabāyām | vāḍabayoḥ | vāḍabāsu |