Declension table of vāḍaba

Deva

MasculineSingularDualPlural
Nominativevāḍabaḥ vāḍabau vāḍabāḥ
Vocativevāḍaba vāḍabau vāḍabāḥ
Accusativevāḍabam vāḍabau vāḍabān
Instrumentalvāḍabena vāḍabābhyām vāḍabaiḥ vāḍabebhiḥ
Dativevāḍabāya vāḍabābhyām vāḍabebhyaḥ
Ablativevāḍabāt vāḍabābhyām vāḍabebhyaḥ
Genitivevāḍabasya vāḍabayoḥ vāḍabānām
Locativevāḍabe vāḍabayoḥ vāḍabeṣu

Compound vāḍaba -

Adverb -vāḍabam -vāḍabāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria