Declension table of ?vaṭūriṇī

Deva

FeminineSingularDualPlural
Nominativevaṭūriṇī vaṭūriṇyau vaṭūriṇyaḥ
Vocativevaṭūriṇi vaṭūriṇyau vaṭūriṇyaḥ
Accusativevaṭūriṇīm vaṭūriṇyau vaṭūriṇīḥ
Instrumentalvaṭūriṇyā vaṭūriṇībhyām vaṭūriṇībhiḥ
Dativevaṭūriṇyai vaṭūriṇībhyām vaṭūriṇībhyaḥ
Ablativevaṭūriṇyāḥ vaṭūriṇībhyām vaṭūriṇībhyaḥ
Genitivevaṭūriṇyāḥ vaṭūriṇyoḥ vaṭūriṇīnām
Locativevaṭūriṇyām vaṭūriṇyoḥ vaṭūriṇīṣu

Compound vaṭūriṇi - vaṭūriṇī -

Adverb -vaṭūriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria