Declension table of ?vaṭin

Deva

MasculineSingularDualPlural
Nominativevaṭī vaṭinau vaṭinaḥ
Vocativevaṭin vaṭinau vaṭinaḥ
Accusativevaṭinam vaṭinau vaṭinaḥ
Instrumentalvaṭinā vaṭibhyām vaṭibhiḥ
Dativevaṭine vaṭibhyām vaṭibhyaḥ
Ablativevaṭinaḥ vaṭibhyām vaṭibhyaḥ
Genitivevaṭinaḥ vaṭinoḥ vaṭinām
Locativevaṭini vaṭinoḥ vaṭiṣu

Compound vaṭi -

Adverb -vaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria