Declension table of ?vaṭī

Deva

FeminineSingularDualPlural
Nominativevaṭī vaṭyau vaṭyaḥ
Vocativevaṭi vaṭyau vaṭyaḥ
Accusativevaṭīm vaṭyau vaṭīḥ
Instrumentalvaṭyā vaṭībhyām vaṭībhiḥ
Dativevaṭyai vaṭībhyām vaṭībhyaḥ
Ablativevaṭyāḥ vaṭībhyām vaṭībhyaḥ
Genitivevaṭyāḥ vaṭyoḥ vaṭīnām
Locativevaṭyām vaṭyoḥ vaṭīṣu

Compound vaṭi - vaṭī -

Adverb -vaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria