Declension table of ?vaṭeśvarasiddhānta

Deva

MasculineSingularDualPlural
Nominativevaṭeśvarasiddhāntaḥ vaṭeśvarasiddhāntau vaṭeśvarasiddhāntāḥ
Vocativevaṭeśvarasiddhānta vaṭeśvarasiddhāntau vaṭeśvarasiddhāntāḥ
Accusativevaṭeśvarasiddhāntam vaṭeśvarasiddhāntau vaṭeśvarasiddhāntān
Instrumentalvaṭeśvarasiddhāntena vaṭeśvarasiddhāntābhyām vaṭeśvarasiddhāntaiḥ vaṭeśvarasiddhāntebhiḥ
Dativevaṭeśvarasiddhāntāya vaṭeśvarasiddhāntābhyām vaṭeśvarasiddhāntebhyaḥ
Ablativevaṭeśvarasiddhāntāt vaṭeśvarasiddhāntābhyām vaṭeśvarasiddhāntebhyaḥ
Genitivevaṭeśvarasiddhāntasya vaṭeśvarasiddhāntayoḥ vaṭeśvarasiddhāntānām
Locativevaṭeśvarasiddhānte vaṭeśvarasiddhāntayoḥ vaṭeśvarasiddhānteṣu

Compound vaṭeśvarasiddhānta -

Adverb -vaṭeśvarasiddhāntam -vaṭeśvarasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria