Declension table of ?vaṭeśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativevaṭeśvaramāhātmyam vaṭeśvaramāhātmye vaṭeśvaramāhātmyāni
Vocativevaṭeśvaramāhātmya vaṭeśvaramāhātmye vaṭeśvaramāhātmyāni
Accusativevaṭeśvaramāhātmyam vaṭeśvaramāhātmye vaṭeśvaramāhātmyāni
Instrumentalvaṭeśvaramāhātmyena vaṭeśvaramāhātmyābhyām vaṭeśvaramāhātmyaiḥ
Dativevaṭeśvaramāhātmyāya vaṭeśvaramāhātmyābhyām vaṭeśvaramāhātmyebhyaḥ
Ablativevaṭeśvaramāhātmyāt vaṭeśvaramāhātmyābhyām vaṭeśvaramāhātmyebhyaḥ
Genitivevaṭeśvaramāhātmyasya vaṭeśvaramāhātmyayoḥ vaṭeśvaramāhātmyānām
Locativevaṭeśvaramāhātmye vaṭeśvaramāhātmyayoḥ vaṭeśvaramāhātmyeṣu

Compound vaṭeśvaramāhātmya -

Adverb -vaṭeśvaramāhātmyam -vaṭeśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria