Declension table of ?vaṭeśvaradatta

Deva

MasculineSingularDualPlural
Nominativevaṭeśvaradattaḥ vaṭeśvaradattau vaṭeśvaradattāḥ
Vocativevaṭeśvaradatta vaṭeśvaradattau vaṭeśvaradattāḥ
Accusativevaṭeśvaradattam vaṭeśvaradattau vaṭeśvaradattān
Instrumentalvaṭeśvaradattena vaṭeśvaradattābhyām vaṭeśvaradattaiḥ vaṭeśvaradattebhiḥ
Dativevaṭeśvaradattāya vaṭeśvaradattābhyām vaṭeśvaradattebhyaḥ
Ablativevaṭeśvaradattāt vaṭeśvaradattābhyām vaṭeśvaradattebhyaḥ
Genitivevaṭeśvaradattasya vaṭeśvaradattayoḥ vaṭeśvaradattānām
Locativevaṭeśvaradatte vaṭeśvaradattayoḥ vaṭeśvaradatteṣu

Compound vaṭeśvaradatta -

Adverb -vaṭeśvaradattam -vaṭeśvaradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria