Declension table of ?vaṭeśvara

Deva

MasculineSingularDualPlural
Nominativevaṭeśvaraḥ vaṭeśvarau vaṭeśvarāḥ
Vocativevaṭeśvara vaṭeśvarau vaṭeśvarāḥ
Accusativevaṭeśvaram vaṭeśvarau vaṭeśvarān
Instrumentalvaṭeśvareṇa vaṭeśvarābhyām vaṭeśvaraiḥ vaṭeśvarebhiḥ
Dativevaṭeśvarāya vaṭeśvarābhyām vaṭeśvarebhyaḥ
Ablativevaṭeśvarāt vaṭeśvarābhyām vaṭeśvarebhyaḥ
Genitivevaṭeśvarasya vaṭeśvarayoḥ vaṭeśvarāṇām
Locativevaṭeśvare vaṭeśvarayoḥ vaṭeśvareṣu

Compound vaṭeśvara -

Adverb -vaṭeśvaram -vaṭeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria