Declension table of ?vaṭeśa

Deva

MasculineSingularDualPlural
Nominativevaṭeśaḥ vaṭeśau vaṭeśāḥ
Vocativevaṭeśa vaṭeśau vaṭeśāḥ
Accusativevaṭeśam vaṭeśau vaṭeśān
Instrumentalvaṭeśena vaṭeśābhyām vaṭeśaiḥ vaṭeśebhiḥ
Dativevaṭeśāya vaṭeśābhyām vaṭeśebhyaḥ
Ablativevaṭeśāt vaṭeśābhyām vaṭeśebhyaḥ
Genitivevaṭeśasya vaṭeśayoḥ vaṭeśānām
Locativevaṭeśe vaṭeśayoḥ vaṭeśeṣu

Compound vaṭeśa -

Adverb -vaṭeśam -vaṭeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria