Declension table of ?vaṭayakṣiṇītīrtha

Deva

NeuterSingularDualPlural
Nominativevaṭayakṣiṇītīrtham vaṭayakṣiṇītīrthe vaṭayakṣiṇītīrthāni
Vocativevaṭayakṣiṇītīrtha vaṭayakṣiṇītīrthe vaṭayakṣiṇītīrthāni
Accusativevaṭayakṣiṇītīrtham vaṭayakṣiṇītīrthe vaṭayakṣiṇītīrthāni
Instrumentalvaṭayakṣiṇītīrthena vaṭayakṣiṇītīrthābhyām vaṭayakṣiṇītīrthaiḥ
Dativevaṭayakṣiṇītīrthāya vaṭayakṣiṇītīrthābhyām vaṭayakṣiṇītīrthebhyaḥ
Ablativevaṭayakṣiṇītīrthāt vaṭayakṣiṇītīrthābhyām vaṭayakṣiṇītīrthebhyaḥ
Genitivevaṭayakṣiṇītīrthasya vaṭayakṣiṇītīrthayoḥ vaṭayakṣiṇītīrthānām
Locativevaṭayakṣiṇītīrthe vaṭayakṣiṇītīrthayoḥ vaṭayakṣiṇītīrtheṣu

Compound vaṭayakṣiṇītīrtha -

Adverb -vaṭayakṣiṇītīrtham -vaṭayakṣiṇītīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria