Declension table of ?vaṭasāvitrīvrata

Deva

NeuterSingularDualPlural
Nominativevaṭasāvitrīvratam vaṭasāvitrīvrate vaṭasāvitrīvratāni
Vocativevaṭasāvitrīvrata vaṭasāvitrīvrate vaṭasāvitrīvratāni
Accusativevaṭasāvitrīvratam vaṭasāvitrīvrate vaṭasāvitrīvratāni
Instrumentalvaṭasāvitrīvratena vaṭasāvitrīvratābhyām vaṭasāvitrīvrataiḥ
Dativevaṭasāvitrīvratāya vaṭasāvitrīvratābhyām vaṭasāvitrīvratebhyaḥ
Ablativevaṭasāvitrīvratāt vaṭasāvitrīvratābhyām vaṭasāvitrīvratebhyaḥ
Genitivevaṭasāvitrīvratasya vaṭasāvitrīvratayoḥ vaṭasāvitrīvratānām
Locativevaṭasāvitrīvrate vaṭasāvitrīvratayoḥ vaṭasāvitrīvrateṣu

Compound vaṭasāvitrīvrata -

Adverb -vaṭasāvitrīvratam -vaṭasāvitrīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria