Declension table of vaṭasāvitrīpūjā

Deva

FeminineSingularDualPlural
Nominativevaṭasāvitrīpūjā vaṭasāvitrīpūje vaṭasāvitrīpūjāḥ
Vocativevaṭasāvitrīpūje vaṭasāvitrīpūje vaṭasāvitrīpūjāḥ
Accusativevaṭasāvitrīpūjām vaṭasāvitrīpūje vaṭasāvitrīpūjāḥ
Instrumentalvaṭasāvitrīpūjayā vaṭasāvitrīpūjābhyām vaṭasāvitrīpūjābhiḥ
Dativevaṭasāvitrīpūjāyai vaṭasāvitrīpūjābhyām vaṭasāvitrīpūjābhyaḥ
Ablativevaṭasāvitrīpūjāyāḥ vaṭasāvitrīpūjābhyām vaṭasāvitrīpūjābhyaḥ
Genitivevaṭasāvitrīpūjāyāḥ vaṭasāvitrīpūjayoḥ vaṭasāvitrīpūjānām
Locativevaṭasāvitrīpūjāyām vaṭasāvitrīpūjayoḥ vaṭasāvitrīpūjāsu

Adverb -vaṭasāvitrīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria